श्री कपाल भैरव कवच । Vidhan Gangwal

Subscribe to the origina music vhannl of mahakaa ka sewak - @shridhananjaytiwari?si=gwC8Lcl0HHOqg1O- Song - Kapaal Bhairav Kawach Lyrics - Dhananjay Tiwari Music - Vidhan Gangwal Programmed by - Ansuman das Additional programming - Sarvagya Jain Recorded at - Ampstudio Vocals - Vidhan Gangwal Vocals recorded by Sebastian Fernando. श्री कपाल भैरव कवच श्री गणेशाय नमः श्री भैरवाय नमः एकदा पाषाणसीनं भैरवं काल भैरवं पप्रक्ष भैरविनाथम श्याममेघवर्ण प्रभो ।। भैरवी ऊवाच ।। भगवनदेवदेवेश रुद्रअंशं जगत्गुरुं तंत्र मंत्राण् पीडानाम् केन् रक्षा भवेद भव: ।। संग्रामे संकटे घोरे भूतप्रेतादी के भए: ।। विषम कर्म विनाशार्थम चेतसाम दुःख भागीनाम।। भैरव ऊवाच-श्रुणु देवी प्रवक्ष्यामी कलौ सर्वेष्टसाधनम सर्व दुष्टादि रक्षार्थम प्रगटम कपालनाथ । कवचं मम अनुजस्य कपालअंशस्य धीमती: ।। गुह्यम ते संप्रवक्षयामि विशेषरूप तु सुन्दरी ।। ॐ अस्य श्री कपालभैरव कवच मंत्रस्य श्री काल भैरव ऋषि: ।अनुष्टुपछंद: ।। श्री महाकपाल भैरव देवता ।कालानुजं इति बीजम । ॐ रुद्रात्मजं इति शक्ति: । ॐ के किं क्रील इति कवचं। ॐ फट स्वाहा इति कीलकं। कं बीजं । मम सकलकार्य सिध्यर्थे सर्व शत्रु नाश्यार्थे जपे विनियोग:। करन्यास-ॐ के अंगुष्ठाभ्यां नम: ॐ कं तर्जनीभ्याम नमः ॐ रैं मध्यमाभ्याम नमः ॐ रं अनामिकाभ्याम नमः ॐ भ्रैं कनिष्ठिकाभ्याम नम: ॐ भं करतलकर पृष्ठाभ्याम नम: हृदयादिअंगन्यास-ॐ रुद्रात्मजं हृदयाय नमः। ॐ महाकपालभैरव देवता शिरसे स्वाहा। ॐ गजाधीश्वराय शिखायै वौषट। ॐ काल भैरव अनुजाय कवचाय हुं। ॐ ब्रह्मकपालअंशाय नेत्रत्रयाय वषट। ॐ भैरविनाथाय अस्तराय फट। ॐ कालांशाय विद्महे रुद्रअंशाय धीमहि तन्नो कपाल भैरव प्रचोदयात् ॐ किं फट ।। इति दिग्बंध: ॐ ध्यायेद् भैरव महाभैरव त्रिनेत्रां कालरूपीणे । चतुर्भुजां भयाक्रांतां पूर्ण चंद्र विभूषितां ।१। वज्रांगं भ
Back to Top